Ekādaśaḥ parivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

एकादशः परिवर्तः

ekādaśaḥ parivartaḥ

atha khalu bhagavān śākyamunistathāgataḥ śakrabrahmavirūḍhaka-virupākṣa-dhṛtarāṣṭra-kuverānāmantrayati sma| ahaṃ bhadramukhāḥ iha kliṣṭe pañcakaṣāye buddhakṣetre sattvānāṃ kāruṇya-praṇidhānena anuttarāṃ samyak saṃbodhimabhisaṃbuddhaḥ [sattvānāma] vidyāndhakāraprakṣiptānāṃ kleśataskaradhūrtopadrutānāṃ [kleśānāṃ praśamanāya] mārapakṣo me parājitaḥ saddharmadhvaja ucchrepito'pramāṇāḥ sattvā [duḥkhāt] parimokṣitāḥ| saddharmavṛṣṭirutsṛṣṭā mārakoṭyo me [parājitāḥ| yadetarhi bhadra]mukhā yuṣmākaṃ haste'nuparindāmi tadebhirapramāṇairgaṇanāsamatikrāntaiḥ buddhairbhagavadbhirbodhisattvairmahāsattvaiśca daśa[diśi lokadhātau sannipatitairadhiṣṭhāya rakṣito]vajradharmasamatā-pratītyadharmahṛdaya-sarvasamucchraya-vidhvaṃsano dhāraṇīmudrāpadaprabhedapraveśavyākaraṇo dharmaparyāyaḥ| [iha buddhakṣetre] pṛthivīrasa-sattvāvāsadoṣāṇāṃ praśamāya sattvaparipākāya sarvāśubhakarmaniravaśeṣaparikṣayārthaṃ triratna[vaṃśacirasthityarthaṃ buddhābhiprāya]pariniṣpattyarthameṣa yuṣmābhirapyadhi]ṣṭhāya rakṣitavya iti| yacca me [sad-]dharmanetrīsaṃrakṣaṇa kuśalamūlapuṇyābhisaṃskārāṇi uccāraṇadeśana[smaraṇavācana]triśaraṇagamanopāsakasaṃvara-brahmacaryāvāsa-kuśamūlapuṇyābhisaṃ[skārāṇi yāvat prathamadhyānabhāvanā] yāvat saṃjñāvedayitanirodhabhāvanā yāvat srota-āpattiphala-sākṣātkṛ[tiryāvadaparāṇi kuśalamūlapuṇyābhisaṃskārāṇi etarhi kṛtāni anāgate karaṇīyāni vā mama saddharmapradīpaprajvālana-puṇyābhisaṃskārāṇi sarvametad yuṣmākaṃ haste parindāmi|]

..... ..... ..... .....
..... ..... ..... .....

asya dharmaparyāyasya prakāśanārthaṃ [dharmabhāṇakaṃ pudgalaṃ saṃco]dayiṣyāmaḥ| dharmabhāṇaka-dharmaśrāvaṇikānāṃ dhanadhānyasarvabhogasampad vivṛddhiṃ sādhayiṣyāmaḥ| avipralopadharmaṃ jinaśāsanaṃ saṃdhārayiṣyāmaḥ| atha khalu[sarve buddhā bhagavantaḥ sarveṣāṃ manuṣyāmanuṣyāṇāṃ sādhukāraṃ pradaduḥ|]

atha kautūhaliko bodhisattvo mahāsattvastaṃ śākyamuniṃ tathāgataṃ[paryeṣate| kiṃ bhagavan mārakoṭyaḥ saparivārāḥ samāgatāḥ|] bhagavānāha| sarve saparivārāḥ| [atha khalu] kautūhaliko bodhisattvaḥ [āha| kiṃ saparivārā mārā triratne labdhaprasādāḥ]| bhagavānāha| kulaputrāyaṃ khalu māraḥ pāpīmān sahasraparivāro'labdhaprasādaḥ [kupitaḥ anāttamanā vartamāne anāgatakāle'pi yāvadeṣo'vatāraprekṣī avatāragaveṣī saddharmanetrīvipralopārthaṃ [prayatyate| ..............tathā] ............ekaviṃśatiparivārā ete alabdhaprasādāḥ kupitāḥ anāttamanā [vartamāne anāgatakāle'pi yāvat saddharma]netrīpravistāraḥ tāvadete mama śāsane avatāraprekṣiṇaḥ avatāragaveṣiṇaḥ [saddharmanetrīvipralopārthaṃ prayatyate| tat kasya hetoḥ| pūrva]vairādhiṣṭhitatvādanavaropitakuśalamūlatvādakalyāṇamitraparigṛhītatvāt...... [nirvāṇasukhe alabdhaprasādatvāt praṇidhānaparigatatvāt] cittena cittaṃ na saṃdadati na prasīdanti na saṃtiṣṭhanti na pramādyanti| [buddhānāṃ mahāsannipātaṃ dṛṣṭvā gambhīrāṃ dhāraṇīṃ śru]tvānenaivaṃ hetunā paścācchraddhāṃ pratilapsyate| anuttarāyāṃ samyak saṃbodhau [prasādaṃ lapsyate|

atha kautūhaliko bodhisattvaḥ āha| bhagavannayaṃ] dharmaparyāyo'navaruptakuśalamūlānāmapi sattvānāṃ sacet.....śravaṇamārge nadet teṣāṃ .....[anuttarāyāṃ samyaksaṃbo]dhau cittamutpādayet| tena khalu punaḥ samayena nāgadatto nāma māraḥ pūrva........nuttarāyāṃ samyak saṃbodhau| sa maharṣiveṣeṇa śākyamuninā.....



[mahāsannipātaratnaketudhāraṇīsūtraṃ samāptam||]